Sep 16, 2007 16:24
I am looking for a translation of the मंत्र पुश्पांजलि (Mantra Pushpānjali). But am unable to locate one. Google has failed me.
ॐ यज्ञेन यज्ञमयजंतदेवास्तानि धर्मानि प्रथमान्यासन्न। तेहनाकम महिमानः सचंतयत्रपूर्वे साद्यासंतिदेवाः।
ॐ राजाधिराजायः प्रसय्ह्साहिने नमोवयम्वैश्र्वणाय्कुर्महे समेकामांकामकामाय्मैय्हम
कामेश्वरौवैश्रवणोदधातु । कुबेराजवैश्रवणाया महाराजाय नमः ।
ॐ स्वस्थिः साम्राज्य्म् वैराज्यम् पारमेष्ठ्यम् राज्यम् महाराज्माधिपत्यमयम।
समंतपर्याईस्यात सार्वभौमः सार्वायुशः आंताधापरार्धात् प्रिथिव्यै समुद्रपरियंताया एकराळिति ।
तदप्येषः श्लोकोभिगितोमरुतःस्यावसंग्रुहे आविक्शितस्य कामप्रे विश्वेदेवासभासदैति।
Urk!! I have not the patience to correct the spellings in the above. I will probably retype some other time.
hinduism,
sanskrit